B 374-46 Baudhāyanasapaśunāciketacaturmasaikāhnikaprayoga
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 374/46
Title: Baudhāyanasapaśunāciketacaturmasaikāhnikaprayoga
Dimensions: 24.3 x 11 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1633
Remarks:
Reel No. B 374-46 Inventory No. 6939
Title Baudhāyasapaśunāciketacāturmāsyaikāhnikaprayoga
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 24.3 x 11.0 cm
Folios 10
Lines per Folio 9
Foliation figures in upper left-hand margin of the verso, under the abbreviation sapaśu.ai.kā
Place of Deposit NAK
Accession No. 5/1633
Manuscript Features
atha baudhāyanasapaśu[[nāciketa]]cāturmāsyaikāhnikaprayoga prāraṃbhaḥ
Excerpts
«Beginning: »
śrīgaṇeśāya namaḥ ||
vimṛśya dakṣiṇāmūrtiṃ śāṃkh[y]āyanamatāśayāt |
paśubaṃdhenaikāhikaiś cāturmāsyaiś ca paddhatiṃ || 1 ||
samānataṃtrāṃ prayoktuṃ<ref name="ftn1">unmetrical</ref> baudhāyanamatānugāṃ |
sanāciketāṃ tanute bhairavas tilakābhidhaḥ 2
yugmaṃ tatra śāṃkhā(!)yanasūtraṃ ||
paśumatsu cāturmāsyeṣv ity upakramya athavā ʼpyekaparvaṇyekapaśau
caiṃdrāgne parāṃ †cihaṃviṣyupahūyelāṃ† pitryā tryaṃbakād ūrdhvam anūyājaprabhṛti manotādi paśunāveti || || atha śabdaḥ sāṃvatsarikakathanānaṃtaryārthaḥ | (fol. 1v1–5)
«End: »
yat kusīdam ityādiºº saktuhomaḥ | viśvalopa viºº agdhādekoºº yānyapāºº agdhāºº anṛṇāºº āhavanīyam upatiṣṭhateºº ayaṃ tonu bhaºº vāyuṃ | satvannoºº sūryaṃ | devasa guṃ yūyaṃ | āśāsānaḥºº nityo vabhṛthaḥ | auttaravedikasamāropo varadānāṃtaḥ | tato vratavisargauḥ yaddharma iti praghāsavan nivartanāṃte saṃvatsarīṇāṃºº pariºº idāºº anuºº 4 parisamūhanādi yasya smṛteti samāpyeśvarārpaṇaṃ kṛtvā paṃcaśataṃ śataṃ brāhmaººt || (fol. 10v4–7)
«Colophon: »
Microfilm Details
Reel No. B 374/46
Date of Filming 01-12-1972
Exposures 13
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 26-08-2009
Bibliography
<references/>