B 374-46 Baudhāyanasapaśunāciketacaturmasaikāhnikaprayoga

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 374/46
Title: Baudhāyanasapaśunāciketacaturmasaikāhnikaprayoga
Dimensions: 24.3 x 11 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/1633
Remarks:


Reel No. B 374-46 Inventory No. 6939

Title Baudhāyasapaśunāciketacāturmāsyaikāhnikaprayoga

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.3 x 11.0 cm

Folios 10

Lines per Folio 9

Foliation figures in upper left-hand margin of the verso, under the abbreviation sapaśu.ai.kā

Place of Deposit NAK

Accession No. 5/1633

Manuscript Features

atha baudhāyanasapaśu[[nāciketa]]cāturmāsyaikāhnikaprayoga prāraṃbhaḥ

Excerpts

«Beginning: »

śrīgaṇeśāya namaḥ ||

vimṛśya dakṣiṇāmūrtiṃ śāṃkh[y]āyanamatāśayāt |

paśubaṃdhenaikāhikaiś cāturmāsyaiś ca paddhatiṃ || 1 ||

samānataṃtrāṃ prayoktuṃ<ref name="ftn1">unmetrical</ref> baudhāyanamatānugāṃ |

sanāciketāṃ tanute bhairavas tilakābhidhaḥ 2

yugmaṃ tatra śāṃkhā(!)yanasūtraṃ ||

paśumatsu cāturmāsyeṣv ity upakramya athavā ʼpyekaparvaṇyekapaśau

caiṃdrāgne parāṃ †cihaṃviṣyupahūyelāṃ† pitryā tryaṃbakād ūrdhvam anūyājaprabhṛti manotādi paśunāveti || || atha śabdaḥ sāṃvatsarikakathanānaṃtaryārthaḥ | (fol. 1v1–5)

«End: »

yat kusīdam ityādiºº saktuhomaḥ | viśvalopa viºº agdhādekoºº yānyapāºº agdhāºº anṛṇāºº āhavanīyam upatiṣṭhateºº ayaṃ tonu bhaºº vāyuṃ | satvannoºº sūryaṃ | devasa guṃ yūyaṃ | āśāsānaḥºº nityo vabhṛthaḥ | auttaravedikasamāropo varadānāṃtaḥ | tato vratavisargauḥ yaddharma iti praghāsavan nivartanāṃte saṃvatsarīṇāṃºº pariºº idāºº anuºº 4 parisamūhanādi yasya smṛteti samāpyeśvarārpaṇaṃ kṛtvā paṃcaśataṃ śataṃ brāhmaººt || (fol. 10v4–7)

«Colophon: »

Microfilm Details

Reel No. B 374/46

Date of Filming 01-12-1972

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 26-08-2009

Bibliography


<references/>